वांछित मन्त्र चुनें
आर्चिक को चुनें

यो꣡ राजा꣢꣯ चर्षणी꣣नां꣢꣫ याता꣣ र꣡थे꣢भि꣣र꣡ध्रि꣢गुः । वि꣡श्वा꣢सां तरु꣣ता꣡ पृत꣢꣯नानां꣣ ज्ये꣢ष्ठं꣣ यो꣡ वृ꣢त्र꣣हा꣢ गृ꣣णे꣢ ॥९३३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यो राजा चर्षणीनां याता रथेभिरध्रिगुः । विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे ॥९३३॥

मन्त्र उच्चारण
पद पाठ

यः꣢ । रा꣡जा꣢꣯ । च꣣र्षणीना꣢म् । या꣡ता꣢꣯ । र꣡थे꣢꣯भिः । अ꣡ध्रि꣢꣯गुः । अ꣡ध्रि꣢꣯ । गुः꣣ । वि꣡श्वा꣢꣯साम् । त꣣रुता꣢ । पृ꣡त꣢꣯नानाम् । ज्ये꣡ष्ठ꣢꣯म् । यः । वृ꣣त्रहा꣢ । वृ꣣त्र । हा꣢ । गृ꣣णे꣢ ॥९३३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 933 | (कौथोम) 3 » 1 » 15 » 1 | (रानायाणीय) 5 » 5 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की पूर्वार्चिक में क्रमाङ्क २७३ पर परमात्मा और राजा के विषय में व्याख्या की जा चुकी है। यहाँ जीवात्मा का विषय वर्णित है।

पदार्थान्वयभाषाः -

(यः) जो मेरा आत्मा (चर्षणीनाम्) मनुष्यों में (राजा) सम्राट् है और (अध्रिगुः) किसी से न रोकी जा सकने योग्य क्रियावाला जो (रथेभिः) देहरूप रथों से (याता) यात्रा करता है और जो (विश्वासाम्) सब (पृतनानाम्) आन्तरिक वा बाह्य शुत्र-सेनाओं का (तरुता) अतिक्रमण करनेवाला है और (यः) जो वृत्रहा पाप,विघ्न आदि का विनाशक है, उस (ज्येष्ठम्) श्रेष्ठ आत्मा का मैं (गृणे) गुण-वर्णन करता हूँ ॥१॥

भावार्थभाषाः -

मनुष्य के आत्मा में महान् शक्ति निहित है। उद्बोधन मिलने पर वह बड़े से बड़े कार्य कर सकता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके २७३ क्रमाङ्के परमात्मविषये राजविषये च व्याख्याता। अत्र जीवात्मविषयो वर्ण्यते।

पदार्थान्वयभाषाः -

(यः) मम आत्मा (चर्षणीनाम्) मनुष्याणाम् (राजा) सम्राट् अस्ति, किञ्च (अध्रिगुः) अधृतगमनः, अवारितक्रियः यः (रथेभिः) देहरथैः (याता) गन्ता भवति, अपि च यः (विश्वासाम्) सर्वासाम् (पृतनानाम्) आन्तरिकीणां बाह्यानां च रिपुसेनानाम् (तरुता) तर्ता जायते, (यः) यश्च (वृत्रहा) पापविघ्नादीनां हन्ता वर्तते, तम् (ज्येष्ठम्) श्रेष्ठम् अहम् (गृणे) स्तौमि, गुणैर्वर्णयामि ॥१॥

भावार्थभाषाः -

मनुष्यस्यात्मनि महती शक्तिर्निहितास्ति। उद्बोधितः स महान्ति कर्माणि कर्तुं समर्थो जायते ॥१॥

टिप्पणी: १. ऋ० ८।७०।१, अथ० २०।९२।१६, १०५।४, सर्वत्र ‘ज्येष्ठं॑’ इत्यत्र ‘ज्येष्ठो॒’ इति पाठः। साम० २७३।